Original

स एष पाण्डोर्दायाद्यं यदि प्राप्नोति पाण्डवः ।तस्य पुत्रो ध्रुवं प्राप्तस्तस्य तस्येति चापरः ॥ १५ ॥

Segmented

स एष पाण्डोः दायाद्यम् यदि प्राप्नोति पाण्डवः तस्य पुत्रो ध्रुवम् प्राप्तः तस्य तस्य इति च अपरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
दायाद्यम् दायाद्य pos=n,g=n,c=2,n=s
यदि यदि pos=i
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ध्रुवम् ध्रुवम् pos=i
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
इति इति pos=i
pos=i
अपरः अपर pos=a,g=m,c=1,n=s