Original

पितृतः प्राप्तवान्राज्यं पाण्डुरात्मगुणैः पुरा ।त्वमप्यगुणसंयोगात्प्राप्तं राज्यं न लब्धवान् ॥ १४ ॥

Segmented

पितृतः प्राप्तवान् राज्यम् पाण्डुः आत्म-गुणैः पुरा त्वम् अपि अगुण-संयोगात् प्राप्तम् राज्यम् न लब्धवान्

Analysis

Word Lemma Parse
पितृतः पितृ pos=n,g=m,c=5,n=s
प्राप्तवान् प्राप् pos=va,g=m,c=1,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=2,n=s
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
आत्म आत्मन् pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
पुरा पुरा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
अगुण अगुण pos=n,comp=y
संयोगात् संयोग pos=n,g=m,c=5,n=s
प्राप्तम् प्राप् pos=va,g=n,c=2,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
लब्धवान् लभ् pos=va,g=m,c=1,n=s,f=part