Original

श्रुता मे जल्पतां तात पौराणामशिवा गिरः ।त्वामनादृत्य भीष्मं च पतिमिच्छन्ति पाण्डवम् ॥ १२ ॥

Segmented

श्रुता मे जल्पताम् तात पौराणाम् अशिवा गिरः त्वाम् अनादृत्य भीष्मम् च पतिम् इच्छन्ति पाण्डवम्

Analysis

Word Lemma Parse
श्रुता श्रु pos=va,g=f,c=1,n=p,f=part
मे मद् pos=n,g=,c=6,n=s
जल्पताम् जल्प् pos=va,g=m,c=6,n=p,f=part
तात तात pos=n,g=m,c=8,n=s
पौराणाम् पौर pos=n,g=m,c=6,n=p
अशिवा अशिव pos=a,g=f,c=1,n=p
गिरः गिर् pos=n,g=f,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
अनादृत्य अनादृत्य pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
pos=i
पतिम् पति pos=n,g=m,c=2,n=s
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s