Original

आग्नेयः कृत्तिकापुत्रो रौद्रो गाङ्गेय इत्यपि ।श्रूयते भगवान्देवः सर्वगुह्यमयो गुहः ॥ १३ ॥

Segmented

आग्नेयः कृत्तिका-पुत्रः रौद्रो गाङ्गेय इति अपि श्रूयते भगवान् देवः सर्व-गुह्य-मयः गुहः

Analysis

Word Lemma Parse
आग्नेयः आग्नेय pos=a,g=m,c=1,n=s
कृत्तिका कृत्तिका pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
रौद्रो रौद्र pos=a,g=m,c=1,n=s
गाङ्गेय गाङ्गेय pos=n,g=m,c=1,n=s
इति इति pos=i
अपि अपि pos=i
श्रूयते श्रु pos=v,p=3,n=s,l=lat
भगवान् भगवत् pos=a,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
गुह्य गुह्य pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
गुहः गुह pos=n,g=m,c=1,n=s