Original

भरद्वाजसखा चासीत्पृषतो नाम पार्थिवः ।तस्यापि द्रुपदो नाम तदा समभवत्सुतः ॥ ८ ॥

Segmented

भरद्वाज-सखा च आसीत् पृषतो नाम पार्थिवः तस्य अपि द्रुपदो नाम तदा समभवत् सुतः

Analysis

Word Lemma Parse
भरद्वाज भरद्वाज pos=n,comp=y
सखा सखि pos=n,g=,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
पृषतो पृषत pos=n,g=m,c=1,n=s
नाम नाम pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
द्रुपदो द्रुपद pos=n,g=m,c=1,n=s
नाम नाम pos=i
तदा तदा pos=i
समभवत् सम्भू pos=v,p=3,n=s,l=lan
सुतः सुत pos=n,g=m,c=1,n=s