Original

अग्निष्टुज्जातः स मुनिस्ततो भरतसत्तम ।भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत् ॥ ७ ॥

Segmented

अग्निष्टुत् जातः स मुनिः ततस् भरत-सत्तम भारद्वाजम् तत् आग्नेयम् महा-अस्त्रम् प्रत्यपादयत्

Analysis

Word Lemma Parse
अग्निष्टुत् अग्निष्टुत् pos=n,g=m,c=1,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
भारद्वाजम् भारद्वाज pos=n,g=m,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
आग्नेयम् आग्नेय pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
प्रत्यपादयत् प्रतिपादय् pos=v,p=3,n=s,l=lan