Original

अग्निवेश्यं महाभागं भरद्वाजः प्रतापवान् ।प्रत्यपादयदाग्नेयमस्त्रं धर्मभृतां वरः ॥ ६ ॥

Segmented

अग्निवेश्यम् महाभागम् भरद्वाजः प्रतापवान् प्रत्यपादयद् आग्नेयम् अस्त्रम् धर्म-भृताम् वरः

Analysis

Word Lemma Parse
अग्निवेश्यम् अग्निवेश्य pos=n,g=m,c=2,n=s
महाभागम् महाभाग pos=a,g=m,c=2,n=s
भरद्वाजः भरद्वाज pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
प्रत्यपादयद् प्रतिपादय् pos=v,p=3,n=s,l=lan
आग्नेयम् आग्नेय pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s