Original

तस्या वायुः समुद्धूतो वसनं व्यपकर्षत ।ततोऽस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ॥ ४ ॥

Segmented

तस्या वायुः समुद्धूतो वसनम् व्यपकर्षत ततो ऽस्य रेतः चस्कन्द तद् ऋषिः द्रोण आदधे

Analysis

Word Lemma Parse
तस्या तद् pos=n,g=f,c=6,n=s
वायुः वायु pos=n,g=m,c=1,n=s
समुद्धूतो समुद्धू pos=va,g=m,c=1,n=s,f=part
वसनम् वसन pos=n,g=n,c=2,n=s
व्यपकर्षत व्यपकृष् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
रेतः रेतस् pos=n,g=n,c=1,n=s
चस्कन्द स्कन्द् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
द्रोण द्रोण pos=n,g=m,c=1,n=s
आदधे आधा pos=v,p=3,n=s,l=lit