Original

महर्षिस्तु भरद्वाजो हविर्धाने चरन्पुरा ।ददर्शाप्सरसं साक्षाद्घृताचीमाप्लुतामृषिः ॥ ३ ॥

Segmented

महा-ऋषिः तु भरद्वाजो हविर्धाने चरन् पुरा ददर्श अप्सरसम् साक्षाद् घृताचीम् आप्लुताम् ऋषिः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तु तु pos=i
भरद्वाजो भरद्वाज pos=n,g=m,c=1,n=s
हविर्धाने हविर्धान pos=n,g=n,c=7,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
अप्सरसम् अप्सरस् pos=n,g=f,c=2,n=s
साक्षाद् साक्षात् pos=i
घृताचीम् घृताची pos=n,g=f,c=2,n=s
आप्लुताम् आप्लु pos=va,g=f,c=2,n=s,f=part
ऋषिः ऋषि pos=n,g=m,c=1,n=s