Original

प्रतिगृह्य तु तत्सर्वं कृतास्त्रो द्विजसत्तमः ।प्रियं सखायं सुप्रीतो जगाम द्रुपदं प्रति ॥ २३ ॥

Segmented

प्रतिगृह्य तु तत् सर्वम् कृतास्त्रो द्विजसत्तमः प्रियम् सखायम् सु प्रीतः जगाम द्रुपदम् प्रति

Analysis

Word Lemma Parse
प्रतिगृह्य प्रतिग्रह् pos=vi
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
कृतास्त्रो कृतास्त्र pos=a,g=m,c=1,n=s
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s
प्रियम् प्रिय pos=a,g=m,c=2,n=s
सखायम् सखि pos=n,g=,c=2,n=s
सु सु pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
जगाम गम् pos=v,p=3,n=s,l=lit
द्रुपदम् द्रुपद pos=n,g=m,c=2,n=s
प्रति प्रति pos=i