Original

वैशंपायन उवाच ।तथेत्युक्त्वा ततस्तस्मै प्रादादस्त्राणि भार्गवः ।सरहस्यव्रतं चैव धनुर्वेदमशेषतः ॥ २२ ॥

Segmented

वैशंपायन उवाच तथा इति उक्त्वा ततस् तस्मै प्रादाद् अस्त्राणि भार्गवः स रहस्यव्रतम् च एव धनुर्वेदम् अशेषतः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
ततस् ततस् pos=i
तस्मै तद् pos=n,g=m,c=4,n=s
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
भार्गवः भार्गव pos=n,g=m,c=1,n=s
pos=i
रहस्यव्रतम् रहस्यव्रत pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
धनुर्वेदम् धनुर्वेद pos=n,g=m,c=2,n=s
अशेषतः अशेषतस् pos=i