Original

द्रोण उवाच ।अस्त्राणि मे समग्राणि ससंहाराणि भार्गव ।सप्रयोगरहस्यानि दातुमर्हस्यशेषतः ॥ २१ ॥

Segmented

द्रोण उवाच अस्त्राणि मे समग्राणि स संहारानि भार्गव सप्रयोगरहस्यानि दातुम् अर्हसि अशेषतस्

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
समग्राणि समग्र pos=a,g=n,c=2,n=p
pos=i
संहारानि संहार pos=n,g=n,c=2,n=p
भार्गव भार्गव pos=n,g=m,c=8,n=s
सप्रयोगरहस्यानि सप्रयोगरहस्य pos=a,g=n,c=2,n=p
दातुम् दा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
अशेषतस् अशेषतस् pos=i