Original

शरीरमात्रमेवाद्य मयेदमवशेषितम् ।अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च ।वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत् ॥ २० ॥

Segmented

शरीर-मात्रम् एव अद्य मया इदम् अवशेषितम् अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च वृणीष्व किम् प्रयच्छामि तुभ्यम् द्रोण वद आशु तत्

Analysis

Word Lemma Parse
शरीर शरीर pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=1,n=s
एव एव pos=i
अद्य अद्य pos=i
मया मद् pos=n,g=,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
अवशेषितम् अवशेषय् pos=va,g=n,c=1,n=s,f=part
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
pos=i
महार्हाणि महार्ह pos=a,g=n,c=1,n=p
शस्त्राणि शस्त्र pos=n,g=n,c=1,n=p
विविधानि विविध pos=a,g=n,c=1,n=p
pos=i
वृणीष्व वृ pos=v,p=2,n=s,l=lot
किम् pos=n,g=n,c=2,n=s
प्रयच्छामि प्रयम् pos=v,p=1,n=s,l=lat
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
द्रोण द्रोण pos=n,g=m,c=8,n=s
वद वद् pos=v,p=2,n=s,l=lot
आशु आशु pos=a,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s