Original

नाल्पधीर्नामहाभागस्तथानानास्त्रकोविदः ।नादेवसत्त्वो विनयेत्कुरूनस्त्रे महाबलान् ॥ २ ॥

Segmented

न अल्प-धीः न अमहाभागः तथा नाना अस्त्र-कोविदः न अदेव-सत्त्वः विनयेत् कुरून् अस्त्रे महा-बलान्

Analysis

Word Lemma Parse
pos=i
अल्प अल्प pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s
pos=i
अमहाभागः अमहाभाग pos=a,g=m,c=1,n=s
तथा तथा pos=i
नाना नाना pos=i
अस्त्र अस्त्र pos=n,comp=y
कोविदः कोविद pos=a,g=m,c=1,n=s
pos=i
अदेव अदेव pos=n,comp=y
सत्त्वः सत्त्व pos=n,g=m,c=1,n=s
विनयेत् विनी pos=v,p=3,n=s,l=vidhilin
कुरून् कुरु pos=n,g=m,c=2,n=p
अस्त्रे अस्त्र pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
बलान् बल pos=n,g=m,c=2,n=p