Original

राम उवाच ।हिरण्यं मम यच्चान्यद्वसु किंचन विद्यते ।ब्राह्मणेभ्यो मया दत्तं सर्वमेव तपोधन ॥ १८ ॥

Segmented

राम उवाच हिरण्यम् मम यत् च अन्यत् वसु किंचन विद्यते ब्राह्मणेभ्यो मया दत्तम् सर्वम् एव तपोधन

Analysis

Word Lemma Parse
राम राम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हिरण्यम् हिरण्य pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
वसु वसु pos=n,g=n,c=1,n=s
किंचन कश्चन pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
मया मद् pos=n,g=,c=3,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
एव एव pos=i
तपोधन तपोधन pos=a,g=m,c=8,n=s