Original

स शुश्राव महात्मानं जामदग्न्यं परंतपम् ।ब्राह्मणेभ्यस्तदा राजन्दित्सन्तं वसु सर्वशः ॥ १६ ॥

Segmented

स शुश्राव महात्मानम् जामदग्न्यम् परंतपम् ब्राह्मणेभ्यः तदा राजन् दित्सन्तम् वसु सर्वशः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शुश्राव श्रु pos=v,p=3,n=s,l=lit
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
जामदग्न्यम् जामदग्न्य pos=n,g=m,c=2,n=s
परंतपम् परंतप pos=a,g=m,c=2,n=s
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=4,n=p
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
दित्सन्तम् दित्स् pos=va,g=m,c=2,n=s,f=part
वसु वसु pos=n,g=n,c=2,n=s
सर्वशः सर्वशस् pos=i