Original

सुतेन तेन सुप्रीतो भारद्वाजस्ततोऽभवत् ।तत्रैव च वसन्धीमान्धनुर्वेदपरोऽभवत् ॥ १५ ॥

Segmented

सुतेन तेन सु प्रीतः भारद्वाजः ततस् ऽभवत् तत्र एव च वसन् धीमान् धनुर्वेद-परः ऽभवत्

Analysis

Word Lemma Parse
सुतेन सुत pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
सु सु pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
भारद्वाजः भारद्वाज pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
ऽभवत् भू pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
एव एव pos=i
pos=i
वसन् वस् pos=va,g=m,c=1,n=s,f=part
धीमान् धीमत् pos=a,g=m,c=1,n=s
धनुर्वेद धनुर्वेद pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan