Original

अश्वस्येवास्य यत्स्थाम नदतः प्रदिशो गतम् ।अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति ॥ १४ ॥

Segmented

अश्वस्य इव अस्य यत् स्थाम नदतः प्रदिशो गतम् अश्वत्थामा एव बालो ऽयम् तस्मान् नाम्ना भविष्यति

Analysis

Word Lemma Parse
अश्वस्य अश्व pos=n,g=m,c=6,n=s
इव इव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
यत् यत् pos=i
स्थाम स्थामन् pos=n,g=n,c=1,n=s
नदतः नद् pos=va,g=m,c=6,n=s,f=part
प्रदिशो प्रदिश् pos=n,g=f,c=2,n=p
गतम् गम् pos=va,g=n,c=1,n=s,f=part
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
एव एव pos=i
बालो बाल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
तस्मान् तद् pos=n,g=n,c=5,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt