Original

स जातमात्रो व्यनदद्यथैवोच्चैःश्रवा हयः ।तच्छ्रुत्वान्तर्हितं भूतमन्तरिक्षस्थमब्रवीत् ॥ १३ ॥

Segmented

स जात-मात्रः व्यनदद् यथा एव उच्चैश्श्रवाः हयः तत् श्रुत्वा अन्तर्हितम् भूतम् अन्तरिक्ष-स्थम् अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
जात जन् pos=va,comp=y,f=part
मात्रः मात्र pos=n,g=m,c=1,n=s
व्यनदद् विनद् pos=v,p=3,n=s,l=lan
यथा यथा pos=i
एव एव pos=i
उच्चैश्श्रवाः उच्चैःश्रवस् pos=n,g=m,c=1,n=s
हयः हय pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
अन्तर्हितम् अन्तर्धा pos=va,g=n,c=2,n=s,f=part
भूतम् भूत pos=n,g=n,c=2,n=s
अन्तरिक्ष अन्तरिक्ष pos=n,comp=y
स्थम् स्थ pos=a,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan