Original

अग्निहोत्रे च धर्मे च दमे च सततं रता ।अलभद्गौतमी पुत्रमश्वत्थामानमेव च ॥ १२ ॥

Segmented

अग्निहोत्रे च धर्मे च दमे च सततम् रता अलभद् गौतमी पुत्रम् अश्वत्थामानम् एव च

Analysis

Word Lemma Parse
अग्निहोत्रे अग्निहोत्र pos=n,g=n,c=7,n=s
pos=i
धर्मे धर्म pos=n,g=m,c=7,n=s
pos=i
दमे दम pos=n,g=m,c=7,n=s
pos=i
सततम् सततम् pos=i
रता रम् pos=va,g=f,c=1,n=s,f=part
अलभद् लभ् pos=v,p=3,n=s,l=lan
गौतमी गौतमी pos=n,g=f,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अश्वत्थामानम् अश्वत्थामन् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i