Original

भरद्वाजोऽपि भगवानारुरोह दिवं तदा ।ततः पितृनियुक्तात्मा पुत्रलोभान्महायशाः ।शारद्वतीं ततो द्रोणः कृपीं भार्यामविन्दत ॥ ११ ॥

Segmented

भरद्वाजो ऽपि भगवान् आरुरोह दिवम् तदा ततः पितृ-नियुज्-आत्मा पुत्र-लोभात् महा-यशाः शारद्वतीम् ततो द्रोणः कृपीम् भार्याम् अविन्दत

Analysis

Word Lemma Parse
भरद्वाजो भरद्वाज pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
दिवम् दिव् pos=n,g=m,c=2,n=s
तदा तदा pos=i
ततः ततस् pos=i
पितृ पितृ pos=n,comp=y
नियुज् नियुज् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
लोभात् लोभ pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
शारद्वतीम् शारद्वती pos=n,g=f,c=2,n=s
ततो ततस् pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
कृपीम् कृप pos=n,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
अविन्दत विद् pos=v,p=3,n=s,l=lan