Original

ततो व्यतीते पृषते स राजा द्रुपदोऽभवत् ।पाञ्चालेषु महाबाहुरुत्तरेषु नरेश्वरः ॥ १० ॥

Segmented

ततो व्यतीते पृषते स राजा द्रुपदो ऽभवत् पाञ्चालेषु महा-बाहुः उत्तरेषु नरेश्वरः

Analysis

Word Lemma Parse
ततो ततस् pos=i
व्यतीते व्यती pos=va,g=m,c=7,n=s,f=part
पृषते पृषत pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
द्रुपदो द्रुपद pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
पाञ्चालेषु पाञ्चाल pos=n,g=m,c=7,n=p
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
उत्तरेषु उत्तर pos=a,g=m,c=7,n=p
नरेश्वरः नरेश्वर pos=n,g=m,c=1,n=s