Original

वैशंपायन उवाच ।विशेषार्थी ततो भीष्मः पौत्राणां विनयेप्सया ।इष्वस्त्रज्ञान्पर्यपृच्छदाचार्यान्वीर्यसंमतान् ॥ १ ॥

Segmented

वैशंपायन उवाच विशेष-अर्थी ततो भीष्मः पौत्राणाम् विनय-ईप्सया इषु-अस्त्र-ज्ञान् पर्यपृच्छद् आचार्यान् वीर्य-संमतान्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विशेष विशेष pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
ततो ततस् pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
पौत्राणाम् पौत्र pos=n,g=m,c=6,n=p
विनय विनय pos=n,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s
इषु इषु pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
ज्ञान् ज्ञ pos=a,g=m,c=2,n=p
पर्यपृच्छद् परिप्रच्छ् pos=v,p=3,n=s,l=lan
आचार्यान् आचार्य pos=n,g=m,c=2,n=p
वीर्य वीर्य pos=n,comp=y
संमतान् सम्मन् pos=va,g=m,c=2,n=p,f=part