Original

तथेति समनुज्ञाय सा प्रविश्याब्रवीत्स्नुषाम् ।अम्बिके तव पुत्रस्य दुर्नयात्किल भारताः ।सानुबन्धा विनङ्क्ष्यन्ति पौत्राश्चैवेति नः श्रुतम् ॥ ९ ॥

Segmented

तथा इति समनुज्ञाय सा प्रविश्य अब्रवीत् स्नुषाम् अम्बिके तव पुत्रस्य दुर्नयात् किल भारताः सानुबन्धा पौत्राः च एव इति पौत्राश्चैवेति नः

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
समनुज्ञाय समनुज्ञा pos=vi
सा तद् pos=n,g=f,c=1,n=s
प्रविश्य प्रविश् pos=vi
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
स्नुषाम् स्नुषा pos=n,g=f,c=2,n=s
अम्बिके अम्बिका pos=n,g=f,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
दुर्नयात् दुर्नय pos=n,g=m,c=5,n=s
किल किल pos=i
भारताः भारत pos=n,g=m,c=1,n=p
सानुबन्धा सानुबन्ध pos=a,g=m,c=1,n=p
पौत्राः पौत्र pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
इति इति pos=i
पौत्राश्चैवेति मद् pos=n,g=,c=6,n=p
नः श्रु pos=va,g=n,c=1,n=s,f=part