Original

श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम् ।संमूढां दुःखशोकार्तां व्यासो मातरमब्रवीत् ॥ ५ ॥

Segmented

श्राद्ध-अवसाने तु तदा दृष्ट्वा तम् दुःखितम् जनम् संमूढाम् दुःख-शोक-आर्ताम् व्यासो मातरम् अब्रवीत्

Analysis

Word Lemma Parse
श्राद्ध श्राद्ध pos=n,comp=y
अवसाने अवसान pos=n,g=n,c=7,n=s
तु तु pos=i
तदा तदा pos=i
दृष्ट्वा दृश् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
दुःखितम् दुःखित pos=a,g=m,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s
संमूढाम् सम्मुह् pos=va,g=f,c=2,n=s,f=part
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
आर्ताम् आर्त pos=a,g=f,c=2,n=s
व्यासो व्यास pos=n,g=m,c=1,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan