Original

विकारं न ह्यजनयत्सुतीक्ष्णमपि तद्विषम् ।भीमसंहननो भीमस्तदप्यजरयत्ततः ॥ ४१ ॥

Segmented

विकारम् न हि अजनयत् सु तीक्ष्णम् अपि तद् विषम् भीम-संहननः भीमः तत् अपि अजरयत् ततः

Analysis

Word Lemma Parse
विकारम् विकार pos=n,g=m,c=2,n=s
pos=i
हि हि pos=i
अजनयत् जनय् pos=v,p=3,n=s,l=lan
सु सु pos=i
तीक्ष्णम् तीक्ष्ण pos=a,g=n,c=1,n=s
अपि अपि pos=i
तद् तद् pos=n,g=n,c=1,n=s
विषम् विष pos=n,g=n,c=1,n=s
भीम भीम pos=a,comp=y
संहननः संहनन pos=n,g=m,c=1,n=s
भीमः भीम pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
अपि अपि pos=i
अजरयत् जरय् pos=v,p=3,n=s,l=lan
ततः ततस् pos=i