Original

वैश्यापुत्रस्तदाचष्ट पार्थानां हितकाम्यया ।तच्चापि भुक्त्वाजरयदविकारो वृकोदरः ॥ ४० ॥

Segmented

वैश्या-पुत्रः तत् आचष्ट पार्थानाम् हित-काम्या तत् च अपि भुक्त्वा अजरयत् अविकारो वृकोदरः

Analysis

Word Lemma Parse
वैश्या वैश्या pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
आचष्ट आचक्ष् pos=v,p=3,n=s,l=lan
पार्थानाम् पार्थ pos=n,g=m,c=6,n=p
हित हित pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
भुक्त्वा भुज् pos=vi
अजरयत् जरय् pos=v,p=3,n=s,l=lan
अविकारो अविकार pos=a,g=m,c=1,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s