Original

सततं स्मान्वतप्यन्त तमेव भरतर्षभम् ।पौरजानपदाः सर्वे मृतं स्वमिव बान्धवम् ॥ ४ ॥

Segmented

सततम् स्म अन्वतप्यन्त तम् एव भरत-ऋषभम् पौर-जानपदाः सर्वे मृतम् स्वम् इव बान्धवम्

Analysis

Word Lemma Parse
सततम् सततम् pos=i
स्म स्म pos=i
अन्वतप्यन्त अनुतप् pos=v,p=3,n=p,l=lan
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
भरत भरत pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
पौर पौर pos=n,comp=y
जानपदाः जानपद pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
स्वम् स्व pos=a,g=m,c=2,n=s
इव इव pos=i
बान्धवम् बान्धव pos=n,g=m,c=2,n=s