Original

प्रतिबुद्धस्तु भीमस्तान्सर्वान्सर्पानपोथयत् ।सारथिं चास्य दयितमपहस्तेन जघ्निवान् ॥ ३८ ॥

Segmented

प्रतिबुद्धः तु भीमः तान् सर्वान् सर्पान् अपोथयत् सारथिम् च अस्य दयितम् अपहस्तेन जघ्निवान्

Analysis

Word Lemma Parse
प्रतिबुद्धः प्रतिबुध् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
भीमः भीम pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
सर्पान् सर्प pos=n,g=m,c=2,n=p
अपोथयत् पोथय् pos=v,p=3,n=s,l=lan
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
दयितम् दयित pos=a,g=m,c=2,n=s
अपहस्तेन अपहस्त pos=n,g=n,c=3,n=s
जघ्निवान् हन् pos=va,g=m,c=1,n=s,f=part