Original

सुप्तं चापि पुनः सर्पैस्तीक्ष्णदंष्ट्रैर्महाविषैः ।कुपितैर्दंशयामास सर्वेष्वेवाङ्गमर्मसु ॥ ३६ ॥

Segmented

सुप्तम् च अपि पुनः सर्पैः तीक्ष्ण-दंष्ट्रैः महाविषैः कुपितैः दंशयामास सर्वेषु एव अङ्ग-मर्मसु

Analysis

Word Lemma Parse
सुप्तम् स्वप् pos=va,g=m,c=2,n=s,f=part
pos=i
अपि अपि pos=i
पुनः पुनर् pos=i
सर्पैः सर्प pos=n,g=m,c=3,n=p
तीक्ष्ण तीक्ष्ण pos=a,comp=y
दंष्ट्रैः दंष्ट्र pos=n,g=m,c=3,n=p
महाविषैः महाविष pos=n,g=m,c=3,n=p
कुपितैः कुप् pos=va,g=m,c=3,n=p,f=part
दंशयामास दंशय् pos=v,p=3,n=s,l=lit
सर्वेषु सर्व pos=n,g=n,c=7,n=p
एव एव pos=i
अङ्ग अङ्ग pos=n,comp=y
मर्मसु मर्मन् pos=n,g=n,c=7,n=p