Original

ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः शनैः ।गम्भीरं भीमवेगं च स्थलाज्जलमपातयत् ॥ ३४ ॥

Segmented

ततो बद्ध्वा लता-पाशैः भीमम् दुर्योधनः शनैः गम्भीरम् भीम-वेगम् च स्थलात् जलम् अपातयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
बद्ध्वा बन्ध् pos=vi
लता लता pos=n,comp=y
पाशैः पाश pos=n,g=m,c=3,n=p
भीमम् भीम pos=n,g=m,c=2,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
शनैः शनैस् pos=i
गम्भीरम् गम्भीर pos=a,g=n,c=2,n=s
भीम भीम pos=a,comp=y
वेगम् वेग pos=n,g=n,c=2,n=s
pos=i
स्थलात् स्थल pos=n,g=n,c=5,n=s
जलम् जल pos=n,g=n,c=2,n=s
अपातयत् पातय् pos=v,p=3,n=s,l=lan