Original

शीतं वासं समासाद्य श्रान्तो मदविमोहितः ।निश्चेष्टः पाण्डवो राजन्सुष्वाप मृतकल्पवत् ॥ ३३ ॥

Segmented

शीतम् वासम् समासाद्य श्रान्तो मद-विमोहितः निश्चेष्टः पाण्डवो राजन् सुष्वाप मृत-कल्प-वत्

Analysis

Word Lemma Parse
शीतम् शीत pos=a,g=m,c=2,n=s
वासम् वास pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
श्रान्तो श्रम् pos=va,g=m,c=1,n=s,f=part
मद मद pos=n,comp=y
विमोहितः विमोहय् pos=va,g=m,c=1,n=s,f=part
निश्चेष्टः निश्चेष्ट pos=a,g=m,c=1,n=s
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सुष्वाप स्वप् pos=v,p=3,n=s,l=lit
मृत मृ pos=va,comp=y,f=part
कल्प कल्प pos=a,comp=y
वत् वत् pos=i