Original

खिन्नस्तु बलवान्भीमो व्यायामाभ्यधिकस्तदा ।वाहयित्वा कुमारांस्ताञ्जलक्रीडागतान्विभुः ।प्रमाणकोट्यां वासार्थी सुष्वापारुह्य तत्स्थलम् ॥ ३२ ॥

Segmented

खिन्नः तु बलवान् भीमो व्यायाम-अभ्यधिकः तदा वाहयित्वा कुमारान् तान् जल-क्रीडा-आगतान् विभुः प्रमाणकोट्याम् वास-अर्थी सुष्वाप आरुह्य तत् स्थलम्

Analysis

Word Lemma Parse
खिन्नः खिद् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
भीमो भीम pos=n,g=m,c=1,n=s
व्यायाम व्यायाम pos=n,comp=y
अभ्यधिकः अभ्यधिक pos=a,g=m,c=1,n=s
तदा तदा pos=i
वाहयित्वा वाहय् pos=vi
कुमारान् कुमार pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
जल जल pos=n,comp=y
क्रीडा क्रीडा pos=n,comp=y
आगतान् आगम् pos=va,g=m,c=2,n=p,f=part
विभुः विभु pos=a,g=m,c=1,n=s
प्रमाणकोट्याम् प्रमाणकोटि pos=n,g=f,c=7,n=s
वास वास pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
सुष्वाप स्वप् pos=v,p=3,n=s,l=lit
आरुह्य आरुह् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
स्थलम् स्थल pos=n,g=n,c=2,n=s