Original

दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः ।विहारावसथेष्वेव वीरा वासमरोचयन् ॥ ३१ ॥

Segmented

दिवस-अन्ते परिश्रान्ता विहृत्य च कुरु-उद्वहाः विहार-आवसथेषु एव वीरा वासम् अरोचयन्

Analysis

Word Lemma Parse
दिवस दिवस pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
परिश्रान्ता परिश्रम् pos=va,g=m,c=1,n=p,f=part
विहृत्य विहृ pos=vi
pos=i
कुरु कुरु pos=n,comp=y
उद्वहाः उद्वह pos=n,g=m,c=1,n=p
विहार विहार pos=n,comp=y
आवसथेषु आवसथ pos=n,g=m,c=7,n=p
एव एव pos=i
वीरा वीर pos=n,g=m,c=1,n=p
वासम् वास pos=n,g=m,c=2,n=s
अरोचयन् रोचय् pos=v,p=3,n=p,l=lan