Original

प्रमाणकोट्यामुद्देशं स्थलं किंचिदुपेत्य च ।क्रीडावसाने सर्वे ते शुचिवस्त्राः स्वलंकृताः ।सर्वकामसमृद्धं तदन्नं बुभुजिरे शनैः ॥ ३० ॥

Segmented

प्रमाणकोट्याम् उद्देशम् स्थलम् किंचिद् उपेत्य च क्रीडा-अवसाने सर्वे ते शुचि-वस्त्राः सु अलंकृताः सर्व-काम-समृद्धम् तद् अन्नम् बुभुजिरे शनैः

Analysis

Word Lemma Parse
प्रमाणकोट्याम् प्रमाणकोटि pos=n,g=f,c=7,n=s
उद्देशम् उद्देश pos=n,g=m,c=2,n=s
स्थलम् स्थल pos=n,g=n,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
उपेत्य उपे pos=vi
pos=i
क्रीडा क्रीडा pos=n,comp=y
अवसाने अवसान pos=n,g=n,c=7,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
शुचि शुचि pos=a,comp=y
वस्त्राः वस्त्र pos=n,g=m,c=1,n=p
सु सु pos=i
अलंकृताः अलंकृ pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
समृद्धम् समृध् pos=va,g=n,c=2,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
बुभुजिरे भुज् pos=v,p=3,n=p,l=lit
शनैः शनैस् pos=i