Original

कृतशौचांस्ततस्तांस्तु पाण्डवान्भरतर्षभान् ।आदाय विविशुः पौराः पुरं वारणसाह्वयम् ॥ ३ ॥

Segmented

कृत-शौचान् ततस् तान् तु पाण्डवान् भरत-ऋषभान् आदाय विविशुः पौराः पुरम् वारणसाह्वयम्

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
शौचान् शौच pos=n,g=m,c=2,n=p
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
भरत भरत pos=n,comp=y
ऋषभान् ऋषभ pos=n,g=m,c=2,n=p
आदाय आदा pos=vi
विविशुः विश् pos=v,p=3,n=p,l=lit
पौराः पौर pos=n,g=m,c=1,n=p
पुरम् पुर pos=n,g=n,c=2,n=s
वारणसाह्वयम् वारणसाह्वय pos=n,g=n,c=2,n=s