Original

एवं स निश्चयं पापः कृत्वा दुर्योधनस्तदा ।नित्यमेवान्तरप्रेक्षी भीमस्यासीन्महात्मनः ॥ २८ ॥

Segmented

एवम् स निश्चयम् पापः कृत्वा दुर्योधनः तदा नित्यम् एव अन्तर-प्रेक्षी भीमस्य आसीत् महात्मनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
पापः पाप pos=a,g=m,c=1,n=s
कृत्वा कृ pos=vi
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तदा तदा pos=i
नित्यम् नित्यम् pos=i
एव एव pos=i
अन्तर अन्तर pos=n,comp=y
प्रेक्षी प्रेक्षिन् pos=a,g=m,c=1,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
महात्मनः महात्मन् pos=a,g=m,c=6,n=s