Original

अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः ।मध्यमः पाण्डुपुत्राणां निकृत्या संनिहन्यताम् ॥ २६ ॥

Segmented

अयम् बलवताम् श्रेष्ठः कुन्ती-पुत्रः वृकोदरः मध्यमः पाण्डु-पुत्राणाम् निकृत्या संनिहन्यताम्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
बलवताम् बलवत् pos=a,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
मध्यमः मध्यम pos=a,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
निकृत्या निकृति pos=n,g=f,c=3,n=s
संनिहन्यताम् संनिहन् pos=v,p=3,n=s,l=lot