Original

ततो बलमतिख्यातं धार्तराष्ट्रः प्रतापवान् ।भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत् ॥ २४ ॥

Segmented

ततो बलम् अतिख्यातम् धार्तराष्ट्रः प्रतापवान् भीमसेनस्य तत् ज्ञात्वा दुष्ट-भावम् अदर्शयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
बलम् बल pos=n,g=n,c=2,n=s
अतिख्यातम् अतिख्या pos=va,g=n,c=2,n=s,f=part
धार्तराष्ट्रः धार्तराष्ट्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
दुष्ट दुष् pos=va,comp=y,f=part
भावम् भाव pos=n,g=m,c=2,n=s
अदर्शयत् दर्शय् pos=v,p=3,n=s,l=lan