Original

एवं स धार्तराष्ट्राणां स्पर्धमानो वृकोदरः ।अप्रियेऽतिष्ठदत्यन्तं बाल्यान्न द्रोहचेतसा ॥ २३ ॥

Segmented

एवम् स धार्तराष्ट्राणाम् स्पर्धमानो वृकोदरः अप्रिये ऽतिष्ठद् अत्यन्तम् बाल्यान् न द्रोह-चेतसा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
धार्तराष्ट्राणाम् धार्तराष्ट्र pos=n,g=m,c=6,n=p
स्पर्धमानो स्पृध् pos=va,g=m,c=1,n=s,f=part
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
अप्रिये अप्रिय pos=a,g=n,c=7,n=s
ऽतिष्ठद् स्था pos=v,p=3,n=s,l=lan
अत्यन्तम् अत्यन्त pos=a,g=n,c=2,n=s
बाल्यान् बाल्य pos=n,g=n,c=5,n=s
pos=i
द्रोह द्रोह pos=n,comp=y
चेतसा चेतस् pos=n,g=n,c=3,n=s