Original

न ते नियुद्धे न जवे न योग्यासु कदाचन ।कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम् ॥ २२ ॥

Segmented

न ते नियुद्धे न जवे न योग्यासु कदाचन कुमारा उत्तरम् चक्रुः स्पर्धमाना वृकोदरम्

Analysis

Word Lemma Parse
pos=i
ते तद् pos=n,g=m,c=1,n=p
नियुद्धे नियुद्ध pos=n,g=n,c=7,n=s
pos=i
जवे जव pos=n,g=m,c=7,n=s
pos=i
योग्यासु योग्या pos=n,g=f,c=7,n=p
कदाचन कदाचन pos=i
कुमारा कुमार pos=n,g=m,c=1,n=p
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
स्पर्धमाना स्पृध् pos=va,g=m,c=1,n=p,f=part
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s