Original

फलानि वृक्षमारुह्य प्रचिन्वन्ति च ते यदा ।तदा पादप्रहारेण भीमः कम्पयते द्रुमम् ॥ २० ॥

Segmented

फलानि वृक्षम् आरुह्य प्रचिन्वन्ति च ते यदा तदा पाद-प्रहारेण भीमः कम्पयते द्रुमम्

Analysis

Word Lemma Parse
फलानि फल pos=n,g=n,c=2,n=p
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
प्रचिन्वन्ति प्रचि pos=v,p=3,n=p,l=lat
pos=i
ते तद् pos=n,g=m,c=1,n=p
यदा यदा pos=i
तदा तदा pos=i
पाद पाद pos=n,comp=y
प्रहारेण प्रहार pos=n,g=m,c=3,n=s
भीमः भीम pos=n,g=m,c=1,n=s
कम्पयते कम्पय् pos=v,p=3,n=s,l=lat
द्रुमम् द्रुम pos=n,g=m,c=2,n=s