Original

कुरूंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः ।रत्नौघान्द्विजमुख्येभ्यो दत्त्वा ग्रामवरानपि ॥ २ ॥

Segmented

कुरून् च विप्र-मुख्यान् च भोजयित्वा सहस्रशः रत्न-ओघान् द्विजमुख्येभ्यो दत्त्वा ग्राम-वरान् अपि

Analysis

Word Lemma Parse
कुरून् कुरु pos=n,g=m,c=2,n=p
pos=i
विप्र विप्र pos=n,comp=y
मुख्यान् मुख्य pos=a,g=m,c=2,n=p
pos=i
भोजयित्वा भोजय् pos=vi
सहस्रशः सहस्रशस् pos=i
रत्न रत्न pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
द्विजमुख्येभ्यो द्विजमुख्य pos=n,g=m,c=4,n=p
दत्त्वा दा pos=vi
ग्राम ग्राम pos=n,comp=y
वरान् वर pos=a,g=m,c=2,n=p
अपि अपि pos=i