Original

दश बालाञ्जले क्रीडन्भुजाभ्यां परिगृह्य सः ।आस्ते स्म सलिले मग्नः प्रमृतांश्च विमुञ्चति ॥ १९ ॥

Segmented

दश बालाञ् जले क्रीडन् भुजाभ्याम् परिगृह्य सः आस्ते स्म सलिले मग्नः प्रमृतान् च विमुञ्चति

Analysis

Word Lemma Parse
दश दशन् pos=n,g=n,c=2,n=s
बालाञ् बाल pos=n,g=m,c=2,n=p
जले जल pos=n,g=n,c=7,n=s
क्रीडन् क्रीड् pos=va,g=m,c=1,n=s,f=part
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
परिगृह्य परिग्रह् pos=vi
सः तद् pos=n,g=m,c=1,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
सलिले सलिल pos=n,g=n,c=7,n=s
मग्नः मज्ज् pos=va,g=m,c=1,n=s,f=part
प्रमृतान् प्रमृ pos=va,g=m,c=2,n=p,f=part
pos=i
विमुञ्चति विमुच् pos=v,p=3,n=s,l=lat