Original

पादेषु च निगृह्यैनान्विनिहत्य बलाद्बली ।चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोक्षिकान् ॥ १८ ॥

Segmented

पादेषु च निगृह्य एनान् विनिहत्य बलाद् बली चकर्ष क्रोशतो भूमौ घृष्ट-जानु-शिरः-अक्षिकान्

Analysis

Word Lemma Parse
पादेषु पाद pos=n,g=m,c=7,n=p
pos=i
निगृह्य निग्रह् pos=vi
एनान् एनद् pos=n,g=m,c=2,n=p
विनिहत्य विनिहन् pos=vi
बलाद् बल pos=n,g=n,c=5,n=s
बली बलिन् pos=a,g=m,c=1,n=s
चकर्ष कृष् pos=v,p=3,n=s,l=lit
क्रोशतो क्रुश् pos=va,g=m,c=2,n=p,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
घृष्ट घृष् pos=va,comp=y,f=part
जानु जानु pos=n,comp=y
शिरः शिरस् pos=n,comp=y
अक्षिकान् अक्षिक pos=n,g=m,c=2,n=p