Original

शतमेकोत्तरं तेषां कुमाराणां महौजसाम् ।एक एव विमृद्नाति नातिकृच्छ्राद्वृकोदरः ॥ १७ ॥

Segmented

शतम् एकोत्तरम् तेषाम् कुमाराणाम् महा-ओजस् एक एव विमृद्नाति न अतिकृच्छ्रात् वृकोदरः

Analysis

Word Lemma Parse
शतम् शत pos=n,g=n,c=2,n=s
एकोत्तरम् एकोत्तर pos=a,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
कुमाराणाम् कुमार pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=6,n=p
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
विमृद्नाति विमृद् pos=v,p=3,n=s,l=lat
pos=i
अतिकृच्छ्रात् अतिकृच्छ्र pos=n,g=m,c=5,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s