Original

हर्षादेतान्क्रीडमानान्गृह्य काकनिलीयने ।शिरःसु च निगृह्यैनान्योधयामास पाण्डवः ॥ १६ ॥

Segmented

हर्षाद् एतान् क्रीडमानान् गृह्य काक-निलीयने शिरःसु च निगृह्य एनान् योधयामास पाण्डवः

Analysis

Word Lemma Parse
हर्षाद् हर्ष pos=n,g=m,c=5,n=s
एतान् एतद् pos=n,g=m,c=2,n=p
क्रीडमानान् क्रीड् pos=va,g=m,c=2,n=p,f=part
गृह्य ग्रह् pos=vi
काक काक pos=n,comp=y
निलीयने निलीयन pos=n,g=n,c=7,n=s
शिरःसु शिरस् pos=n,g=n,c=7,n=p
pos=i
निगृह्य निग्रह् pos=vi
एनान् एनद् pos=n,g=m,c=2,n=p
योधयामास योधय् pos=v,p=3,n=s,l=lit
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s