Original

धार्तराष्ट्रैश्च सहिताः क्रीडन्तः पितृवेश्मनि ।बालक्रीडासु सर्वासु विशिष्टाः पाण्डवाभवन् ॥ १४ ॥

Segmented

धार्तराष्ट्रैः च सहिताः क्रीडन्तः पितृ-वेश्मनि बाल-क्रीडासु सर्वासु विशिष्टाः पाण्डवाः अभवन्

Analysis

Word Lemma Parse
धार्तराष्ट्रैः धार्तराष्ट्र pos=n,g=m,c=3,n=p
pos=i
सहिताः सहित pos=a,g=m,c=1,n=p
क्रीडन्तः क्रीड् pos=va,g=m,c=1,n=p,f=part
पितृ पितृ pos=n,comp=y
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
बाल बाल pos=n,comp=y
क्रीडासु क्रीडा pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
विशिष्टाः विशिष् pos=va,g=m,c=1,n=p,f=part
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
अभवन् भू pos=v,p=3,n=p,l=lan