Original

अवाप्नुवन्त वेदोक्तान्संस्कारान्पाण्डवास्तदा ।अवर्धन्त च भोगांस्ते भुञ्जानाः पितृवेश्मनि ॥ १३ ॥

Segmented

अवाप्नुवन्त वेद-उक्तान् संस्कारान् पाण्डवाः तदा अवर्धन्त च भोगान् ते भुञ्जानाः पितृ-वेश्मनि

Analysis

Word Lemma Parse
अवाप्नुवन्त अवाप् pos=v,p=3,n=p,l=lan
वेद वेद pos=n,comp=y
उक्तान् वच् pos=va,g=m,c=2,n=p,f=part
संस्कारान् संस्कार pos=n,g=m,c=2,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तदा तदा pos=i
अवर्धन्त वृध् pos=v,p=3,n=p,l=lan
pos=i
भोगान् भोग pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
भुञ्जानाः भुज् pos=va,g=m,c=1,n=p,f=part
पितृ पितृ pos=n,comp=y
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s