Original

ताः सुघोरं तपः कृत्वा देव्यो भरतसत्तम ।देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा ॥ १२ ॥

Segmented

ताः सु घोरम् तपः कृत्वा देव्यो भरत-सत्तम देहम् त्यक्त्वा महा-राज गतिम् इष्टाम् ययुः तदा

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=1,n=p
सु सु pos=i
घोरम् घोर pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
देव्यो देवी pos=n,g=f,c=1,n=p
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
देहम् देह pos=n,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
गतिम् गति pos=n,g=f,c=2,n=s
इष्टाम् इष् pos=va,g=f,c=2,n=s,f=part
ययुः या pos=v,p=3,n=p,l=lit
तदा तदा pos=i